Kinh cho nguoi benh - Ho Phap
BuddhaSasana Home Page

Vietnamese, with VU-Times font


THERAVĀDA
PHẬT GIÁO NGUYÊN THỦY

Bài Kinh Cho Người Bệnh

Tỳ khưu Hộ Pháp
(Dhammarakkhita Bhikkhu)

PL. 2550 - TL. 2006


 Lưu ý: Đọc với phông chữ VU-Times (Viet-Pali Unicode)

-ooOoo-

KINH PĀḶI CHO NGƯỜI BỆNH

Paṭhamagilānasutta [1]

Ekaṃ samayaṃ Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā Mahākassapo Pippaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā Mahākassapo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā āyasmantaṃ Mahākassapaṃ etadavoca.

- Kacci te, Kassapa, khamanīyaṃ? kacci yāpanīyaṃ? kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo”ti?

- Na me, Bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo”ti.

“Sattime, Kassapa, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta?

* Satisambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Dhammavicayasambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Vīriyasambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Pītisambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Passaddhisambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Samādhisambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati

* Upekkhāsambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Ime kho, Kassapa, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī”ti.

- Taggha, Bhagavā, bojjhaṅgā!
Taggha, Sugata, bojjhaṅgā”ti.

Idamavoca Bhagavā. Attamano āyasmā Mahākassapo Bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā Mahākassapo tamhā ābādhā, tathāpahīno cāyasmato Mahākassapassa so ābādho ahosīti.

(Paṭhamagilānasuttaṃ niṭṭhitaṃ)

*

Dutiyagilānasutta [2]

Ekaṃ samayaṃ Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā Mahāmoggallāno Gijjhakūṭe pabbate viharati ābādhiko dukkhito bāḷhagilāno. Atha kho Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā Mahāmoggallāno tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā āyasmantaṃ Mahāmoggallānaṃ etadavoca.

- Kacci te, Moggallāna, khamanīyaṃ? kacci yāpanīyaṃ? kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo”ti?

- Na me, Bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo”ti.

 “Sattime, Moggallāna, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta?

* Satisambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Dhammavicayasambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Vīriyasambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Pītisambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Passaddhisambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Samādhisambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati

* Upekkhāsambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Ime kho, Moggallāna, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī”ti.

- Taggha, Bhagavā, bojjhaṅgā!
Taggha, Sugata, bojjhaṅgā”ti.

Idamavoca Bhagavā. Attamano āyasmā Mahāmoggallāno Bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā Mahāmoggallāno tamhā ābādhā, tathāpahīno cāyasmato Mahāmoggallānassa so ābādho ahosīti.

(Dutiyagilānasuttaṃ niṭṭhitaṃ)

*

Tatiyagilānasutta [3]

Ekaṃ samayaṃ Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena Bhagavā ābādhiko hoti dukkkhito bāḷhagilano. Atha kho āyasmā Mahācundo yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Mahācundaṃ Bhagavā etadavoca: “Paṭibhantu taṃ, Cunda, bojjhaṅgā”ti.

“Sattime, Bhante, bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta?

* Satisambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Dhammavicayasambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Vīriyasambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Pītisambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Passaddhisambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

* Samādhisambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati

* Upekkhāsambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Ime kho, Bhante, satta bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī”ti.

- Taggha, Cunda, bojjhaṅgā!
Taggha, Cunda, bojjhaṅgā”ti.

Idamavocāyasmā Mahācundo. Samanuñño satthā ahosi. Vuṭṭhahi ca Bhagavā tamhā ābādhā, tathāpahīno ca Bhagavato so ābādho ahosīti.

(Tatiyagilānasuttaṃ niṭṭhitaṃ)

*

Pháp thất Giác Chi Dành Cho Bệnh Nhân

Trong trường hợp người đang lâm bệnh, sau khi tụng 3 bài kinh thứ nhất, thứ nhì, thứ ba cho người bệnh xong, quý vị nên tụng thêm pháp thất giác chi này cho bệnh nhân ấy.

* Nếu bệnh nhân là vị Tỳ khưu hoặc Sadi, thì nên xen pháp danh của vị ấy vào đúng vị trí của mỗi câu trong 7 pháp giác chi.

- Ví dụ 1: Tỳ khưu Dhammarakkhita, thì tụng 7 pháp giác chi như sau:

Sattime “Dhammarakkhita” bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta?

1- Satisambojjhaṅgo kho “Dhammarakkhita” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

2- Dhammavicayasambojjhaṅgo kho “Dhammarakkhita” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

3- Vīriyasambojjhaṅgo kho “Dhammarakkhita” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

4- Pītisambojjhaṅgo kho “Dhammarakkhita” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

5- Passaddhisambojjhaṅgo kho “Dhammarakkhita” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

6- Samādhisambojjhaṅgo kho “Dhammarakkhita” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

7- Upekkhāsambojjhaṅgo kho “Dhammarakkhita” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Ime kho “Dhammarakkhita” satta bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti”.

Etena saccavajjena, sotthi te [4] hotu sabbadā (3 lần).

* Nếu bệnh nhân là cận sự nam hoặc cận sự nữ, thì nên xen tên của bênh nhân ấy vào vị trí của mỗi câu trong 7 pháp giác chi.

- Ví dụ 2: Cận sự nam Nguyễn Văn Nhân, thì tụng 7 pháp giác chi như sau:

Sattime “Nguyễn Văn Nhân upāsaka” bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta?

1- Satisambojjhaṅgo kho “Nguyễn Văn Nhân upāsaka” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

2- Dhammavicayasambojjhaṅgo kho “Nguyễn Văn Nhân upāsaka” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

3- Vīriyasambojjhaṅgo kho “Nguyễn Văn Nhân upāsaka” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

4- Pītisambojjhaṅgo kho “Nguyễn Văn Nhân upāsaka” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

5- Passaddhisambojjhaṅgo kho “Nguyễn Văn Nhân upāsaka” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

6- Samādhisambojjhaṅgo kho “Nguyễn Văn Nhân upāsaka” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

7- Upekkhāsambojjhaṅgo kho “Nguyễn Văn Nhân upāsaka” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Ime kho “Nguyễn Văn Nhân upāsaka” satta bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti.

Etena saccavajjena, sotthi te [5] hotu sabbadā (3 lần).

- Ví dụ 3: Cận sự nữ Nguyễn Thị Nhân, thì tụng 7 pháp giác chi như sau:

Sattime “Nguyễn Thị Nhân upāsike” bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta?

1- Satisambojjhaṅgo kho “Nguyễn Thị Nhân upāsike” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

2- Dhammavicayasambojjhaṅgo kho “Nguyễn Thị Nhân upāsike” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

3- Vīriyasambojjhaṅgo kho “Nguyễn Thị Nhân upāsike” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

4- Pītisambojjhaṅgo kho “Nguyễn Thị Nhân upāsike” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

5- Passaddhisambojjhaṅgo kho “Nguyễn Thị Nhân upāsike” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

6- Samādhisambojjhaṅgo kho “Nguyễn Thị Nhân upāsike” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

7- Upekkhāsambojjhaṅgo kho “Nguyễn Thị Nhân upāsike” Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Ime kho “Nguyễn Thị Nhân upāsike” satta bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti.

Etena saccavajjena, sotthi te(1) hotu sabbadā (3 lần).

-ooOoo-

BOJJHAṄGAPARITTA
(KINH THẤT GIÁC CHI)

Kệ Khai Kinh Thất Giác Chi

Saṃsāre saṃsarantānaṃ,
Sabbadukkhavināsane.
Satta dhamme ca bojjhaṅge,
Mārasenāpamaddane.
Bujjhitvā ye cime sattā,
Tibhavā muttakuttamā.
Ajātimajarābyādhiṃ,
Amataṃ nibbhayaṃ gatā.
Evamādiguṇūpetaṃ,
Anekaguṇasaṅgahaṃ.
Osadhañca imaṃ mantaṃ,
Bojjhaṅgañca bhaṇāma he!

Bojjhaṅgaparitta
(Kinh Thất Giác Chi)

Bojjhaṅgo satisaṅkhāto,
Dhammānaṃ vicayo tathā,
Vīriyaṃ pīti passaddhi,
Bojjhaṅgā ca tathāpare,
Samādhupekkhā bojjhaṅgā,
Sattete sabbadassinā,
Muninā sammadakkhātā,
Bhāvitā bahulīkatā.
Saṃvattanti abhiññāya,
Nibbānāya ca bodhiyā.
Etena saccavajjena
Sotthi te
[6] hotu sabbadā.
Ekasmiṃ samaye nātho,
Moggallānañca Kassapaṃ,
Gilāne dukkhite disvā,
Bojjhaṅge satta desayi,
Te ca taṃ abhinanditvā,
Rogā mucciṃsu taṅkhaṇe.
Etena saccavajjena,
Sotthi te hotu sabbadā.
Ekadā Dhammarājā pi,
Gelaññenābhipīḷito,
Cundattherena taṃyeva,
Bhaṇāpetvāna sādaraṃ,
Sammoditvāna ābādhā,
Tamhā vuṭṭhāsi ṭhānaso.
Etena saccavajjena
Sotthi te hotu sabbadā.
Pahīnā te ca ābādhā,
Tiṇṇannampi mahesinaṃ,
Maggahatā kilesāva,
Pattānuppattidhammataṃ.
Etena saccavajjena
Sotthi te hotu sabbadā.
(Bojjhaṅgasuttaṃ niṭṭhitaṃ)

-ooOoo-


[1] Samyuttanikāya, phần Mahāvaggasamyutta. Kinh Paṭhamagilānasutta.

[2] Samyuttanikāya, phần Mahāvaggasamyutta. Kinh Dutiyagilānasutta.

[3] Samyuttanikāya, phần Mahāvaggasamyutta. Kinh Tatiyagilānasutta.

[4] Tự tụng cho mình, thay chữ “te = người” bằng chữ “me = tôi”.

[5] Tự tụng cho mình, thay chữ “te = người” bằng chữ “me = tôi”.

[6] Tự tụng cho mình, thay chữ “te = người” bằng chữ “me = tôi”.

-ooOoo-

Mục lục | 01 | 02 | Đầu trang

Chân thành cám ơn Tỳ khưu Hộ Pháp đã gửi tặng bản vi tính (05-2006)


[Trở về trang Thư Mục]
last updated: 01-05-2006